यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपूर्व/ दक्षिण--पूर्व mf( आ)n. ( ii , 2 , 26 Ka1s3. )south-eastern Ka1tyS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणपूर्व वि.
(द्वि. गार्हपत्य-मण्डप एवं आह्वनीय-मण्डप का क्रमशः) दक्षिणी एवं पूर्वी (द्वार), ‘दक्षिणे पूर्वे द्वारे’, का.श्रौ.सू. 4.7.1० (उत्पत्तिक्रमेण गार्हपत्यागारस्य दक्षिणे द्वारं कुर्यात्, आहवनीय-गृहस्य च पूर्वदिशि द्वारं कुर्यात्, स.वृ.); दोनों मण्डपों में साथ ही साथ पूर्व एवं पश्चिम में द्वार होते ही हैं।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणपूर्व&oldid=478609" इत्यस्माद् प्रतिप्राप्तम्