यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणमार्ग¦ पु॰

१ तन्त्रोक्ते आचारभेदे

२ पितृयाणे मार्गभेदे
“निर्विण्णोऽहं दक्षिणमार्गेण गतागतलक्षणेन” ईशोपनिषद् भाष्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणमार्ग/ दक्षिण--मार्ग m. the southern course (of a planet) , VarYogay. iv , 49 .

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of three streets, अजवीथि and the street of constellations श्रवण, धनिष्ठ and सतभिषक् and the street of वैश्वानरी, भाद्रपद and रेवती. Br. III. 3. ५३.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणमार्ग&oldid=430559" इत्यस्माद् प्रतिप्राप्तम्