यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाकाल/ दक्षिणा--काल m. the time of receiving the sacrificial fee Ka1tyS3r. S3a1n3khS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाकाल पु.
(दक्षिणायाः कालः) यज्ञीय उपहारों के वितरण का समय, मा.श्रौ.सू. 9.2.5.1.। दक्षिणागिन्

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाकाल&oldid=478613" इत्यस्माद् प्रतिप्राप्तम्