यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथ¦ पु॰ दक्षिणा (आजन्तः) पन्थाः अच् समा॰। देशभेदे तद्देशवर्ण्णनं भा॰ व॰

६१ अ॰ यथा(
“एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्। अव-न्तीमृक्षवन्तञ्च समतिक्रम्य पर्वतम्। एष विन्ध्यो महा-शैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणांबहुमूलफलान्विताः। एष पन्था विदर्भाणाममी ग-च्छन्ति कोशलाम्। अतः परञ्च देशोऽयं दक्षिणे दक्षि-णापथः”।
“दक्षिणापथजन्मानः सर्वे नरवरा-न्ध्रकाः। गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा॰ शा॰

२०

७ अ॰।
“युयुधे पाण्ड्यराजेन दिवसंनकुलानुजः। तं जित्वा स महाबाहुः प्रययौ दक्षिणा-पथम्” भा॰ स॰

३० अ॰।
“तथापरे जनपदा दक्षिणा-पथवासिनः। पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैवच। सेतुका मुख्यकाश्चैव कुपथाचारवासिकाः। नवराष्ट्रामाहिषकाः कलिङ्गाश्चैव सर्वशः। कालेराश्च सहैषी-कैराटव्याः शवरास्तथा। पुलिन्दा विन्ध्यमूषिका वैदर्भा-दण्डकैः सह। कुलीयाश्च सिरालाश्च रूपसास्तापसैःसह। तथा तैत्तिरकाश्चैव सर्वे कारस्करास्तथा। नासि-काद्याश्च ये चान्ये ये चैवान्तरनर्मदाः। भानुकच्छाःसमाहेयाः सह सारस्वतैस्तथा। कच्छीयाश्च सुराष्ट्राश्चआनर्त्ताश्चार्बुदैः सह” मत्स्यपु॰।

२ दक्षिणास्थितमार्ग-मात्रे पु॰।
“कृष्णाजिनानि धुन्वन्तः स्वयमेव दक्षिणापथंयान्ति” आश्व॰ श्रौ॰

५ ।

१३ ।

१२ । दक्षिणापथोऽस्त्यस्यस्वामित्वेन आवासत्वेन सम्बद्धत्वेन वा ठन्। दक्षिणा-पथिक तद्देशनृपे तत्र वासिनि तत्सम्बद्धे च।
“एतेचान्ये च बहवो दक्षिणपथिकान् पथः” हरिवं॰

११

० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथ¦ n. (-थं)
1. The south.
2. Southern road or course.
3. Deccan. E. दक्षिण, and पथ for पथिन् path.

दक्षिणापथ¦ m. (-थः) The south, the southern direction or quarter. E. दक्षिणा, and पथ for पथिन् path.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणापथ पु.
(दक्षिणायाः पन्थाः) वह मार्ग जिससे गायें गुजरेंगी अर्थात् सदस् के पश्चिम; आगनीध्र-मण्डप के दक्षिण, ‘दक्षिणापथेन यात्वाऽपरेण चात्वालं स्थापयति’, का.श्रौ.सू. 15.6.16; यज्ञीय उपहार का मार्ग, मा.श्रौ.सू. 2.4.5.15; 7.2.1.48. द 249

"https://sa.wiktionary.org/w/index.php?title=दक्षिणापथ&oldid=478617" इत्यस्माद् प्रतिप्राप्तम्