यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाबन्ध¦ पु॰ दक्षिणायां बन्धः अनुबन्धः। गृह-स्थादीनां दक्षिणानुबन्धभेदे यथा
“दक्षिणाबन्धो नामगृहस्थब्रह्मचारिभिक्षुवैखानसानां काममोहोपहतचे-तसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्यु-च्यते” तत्त्वसारः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाबन्ध/ दक्षिणा--बन्ध m. " bondage of ritual reward " , one of the 3 states of bondage (in सांख्यphil. ) Tattvas.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाबन्ध&oldid=414905" इत्यस्माद् प्रतिप्राप्तम्