यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणामूर्त्ति(क्)¦ पु॰ दक्षिणा अनुकूला मूर्त्तिरस्य वाकप् संज्ञात्वात् न पुंवत्। शिवमूर्त्तिभेदे तद्ध्यानादिकं[Page3413-a+ 38] यथा
“प्रोद्यच्छाखमहावटद्रुमतले योगासनस्थं प्रभुं प्रत्यक्-तत्त्वबुभुत्सुभिः प्रतिदिशं प्रोद्वीक्ष्यमाणाननम्। मुद्रांतर्कमयीं दधानममलं कर्पूरगौरं शिवं हृद्यन्तः कलयेस्कुरन्तमनिशं श्रीदक्षिणामूर्त्तिकम्”।
“नित्यशो दक्षि-णामूर्त्तिं ध्यायेत् साधकसत्तमः। शास्त्रव्याख्यानसामर्थ्यंलभन्ते वत्सरान्तरे” तन्मन्त्रादिकं तन्त्रे दृश्यम्। ध्यानान्तरं ध्यानशब्दे दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=दक्षिणामूर्त्ति&oldid=414926" इत्यस्माद् प्रतिप्राप्तम्