यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाहि¦ अव्य॰ दक्षिण + आहि दूरे। दूरस्थे दक्षिणभागे

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाहि [dakṣiṇāhi], ind.

Far on the right.

Far in the south, to the south of (with abl.); दक्षिणाहि ग्रामात् Sk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाहि ind. far to the right or in the south (of , abl. Pa1n2. 2-3 , 29 ), v , 3 , 37.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाहि&oldid=414983" इत्यस्माद् प्रतिप्राप्तम्