यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीकृ [dakṣiṇīkṛ], 8 U.

To place on the right side.

To keep the right side towards any one (as a mark of respect); cf. प्रदक्षिण.

To give anything as a sacrificial fee; दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह Bhāg.3.24.41.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीकृ/ दक्षि = णेनwith कृBhP. iii , 24 , 41 to give anything( acc. )as a sacrificial fee Ba1lar. ii , 23.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणीकृ&oldid=414987" इत्यस्माद् प्रतिप्राप्तम्