यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेन, व्य, (दक्षिण + “एनबन्यतरस्यामदूरे ऽपञ्चम्याः ।” ५ । ३ । ३५ । इति एनप् ।) दक्षिणदिशि । इति रायमुकुटः ॥ दक्षिणभागे । (अस्य योगेन द्वितीया भवति ।) यथा, -- “दक्षिणेन हरिं रुद्रो गोविन्दमतिनेश्वरः । येनेशं हरिरीशस्त्वं तेनेशमभितोऽर्च्चकाः ॥” इति मुग्धबोधम् ॥ (क्वचित् द्बितीयाप्रयोगाभावोऽपि दृश्यते । यथा, महाभारते । ३ । ८३ । ४ । “दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च । ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिपिष्टपे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेन¦ अव्य॰ दक्षिण + एनप्। सप्तम्यर्थवृत्तौ

१ दक्षिणस्यांदिशि

२ दक्षिणदेशे च। एनपा योगे पञ्चमीबाधिकाद्वितीया।
“तत्रागार धनपतिगृहान् दक्षिणेनास्मदी-यम्” मेध॰।
“जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ” भा॰ व॰

२७

८१ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेन¦ ind. Southward, southerly. E. The third case of दक्षिण, used as a participle.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेन [dakṣiṇēna], ind. On the right side of (with acc. or gen.); दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते Ś.1; दक्षिणेन ग्रामस्य &c.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणेन&oldid=414995" इत्यस्माद् प्रतिप्राप्तम्