यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणोपक्रम/ दक्षिणो mfn. beginning on the right , Ma1nS3r. i , 4 , i.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणोपक्रम वि.
(दक्षिणे दक्षिणेन वा उपक्रमः यस्य) (जिसका कर्तन =काटना) दाहिने तरफ से प्रारम्भ किया जाता है (वापयते दक्षिणोपक्रमान् केशान्), मा.श्रौ.सू. 1.4.1.2.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणोपक्रम&oldid=478622" इत्यस्माद् प्रतिप्राप्तम्