यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षेश्वत्¦ न॰ काशीस्थे दक्षप्रजापतिस्थापिते लिङ्गभेदे तत्कथा(
“यत्त्वया स्थापितं लिङ्गमेतद्दक्षेश्वराभिधम्। अस्यसंसेवनात् पुंसामपराधसहस्रकम्। क्षमिव्येऽहं स सन्दे-हस्तस्मात् पूज्यमिदं जनैः” काशीख॰

८९ अ॰। [Page3415-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=दक्षेश्वत्&oldid=415039" इत्यस्माद् प्रतिप्राप्तम्