यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धकाकः, पुं, (दग्ध इव कृष्णवर्णः काकः ।) द्रोणकाकः । इति हेमचन्द्रः । ४ । ३८९ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धकाक¦ पुंस्त्री॰ दग्ध इव काकः। द्रोणकाके हेमच॰ स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धकाक¦ m. (-कः) A raven, or perhaps the carrion crow. E. दग्ध burnt, (black,) and काक crow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धकाक/ दग्ध--काक m. " inauspicious crow " , a raven L.

"https://sa.wiktionary.org/w/index.php?title=दग्धकाक&oldid=415058" इत्यस्माद् प्रतिप्राप्तम्