यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धरुहः, पुं, (दग्धोऽपि रोहतीति । रुह + कः ।) तिलकवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धरुह¦ पु॰ दग्धोऽपि रोहति रुह--क।

१ तिलकवृक्षे,

२ भस्मरोहायाञ्च स्त्री राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धरुह/ दग्ध--रुह m. " growing in ashes " , Clerodendrum phlomoides L.

"https://sa.wiktionary.org/w/index.php?title=दग्धरुह&oldid=415076" इत्यस्माद् प्रतिप्राप्तम्