यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनकः, पुं, (दमन एव । स्वार्थे कन् ।) वृक्ष- विशेषः । दोना दति भाषा । तत्पर्य्यायः । दमनः २ दान्तः ३ गन्धोत्कटा ४ मुनिः ५ जटिला ६ दण्डी ७ पाण्डुरागः ८ ब्रह्मजटा ९ पुण्डरीकः १० तापसपत्री ११ पत्री १२ पवि- त्रकः १३ देवशेखरः १४ कुलपत्रः १५ विनीतः १६ तपस्विपत्रः १७ । इति राजनिर्घण्टः ॥ मुनि- पुत्त्रः १८ तपोधनः १९ गन्धोत्कटः २० ब्रह्म- जटी २१ कुलपुत्त्रकः २२ । इति भावप्रकाशः ॥ अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । कषाय- त्वम् । कटुत्वम् । कुष्ठदोषद्बन्द्बत्रिदोषविष- विस्फोटविकारहरत्वञ्च । इति राजनिर्घण्टः ॥ हृद्यत्वम् । वृष्यत्वम् । सुगन्धित्वम् । ग्रहण्यस्र- क्लेदकण्डूनाशित्वञ्च । इति भावप्रकाशः ॥ (क्ली, षडक्षरच्छन्दोविशेषः । यथा, चिन्तामणिधृत- वचनम् । “द्विगुणनगणमिह वितनु हि । दमनकमिति गदति शुचि हि ॥” एकादशाक्षरच्छन्दोविशेषोऽपि । यथा, तत्रैव । “द्विजवरगणयुगममलं तदनु च कलय कर- तलम् । फणिपतिवरपरिगदितं दमनकमिदमति- ललितम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनक¦ पु॰ स्वार्थे क।

१ दमनवृक्षे
“द्विगुणनगणमिह वित-नुहि। दमनकमिति गदति शुचि हि” इत्युक्ते

२ षड-क्षरपादके छन्दोभेदे

३ एकादशाक्षरपादके छन्दोभेदे च।
“द्विजवर! युगलममलं तदनु कलय नलघुगुरुकम्। फणिपतिवरपरिगदितं दमनकमिदमतिललितम्” वृ॰ र॰ टी॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनकः [damanakḥ], N. of a tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दमनक m. Artemisia indica VarBr2S. lxxvii , 13 BhavP. ii

दमनक m. N. of a man Bharat2. iii

दमनक m. of a jackal Pan5cat. i , 25/26. Katha1s. lx , 19 ff.

दमनक m. (n.?) N. of a metre of 4 times 6 short syllables

दमनक m. of another of 4 lines of 10 short syllables and one long each.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAMANAKA I : One of characters in a story, of Pañca- tantra. (See Mitrabhedam).


_______________________________
*13th word in right half of page 195 (+offset) in original book.

DAMANAKA II : A daitya (asura) Mahāviṣṇu in his incarnation as Matsya (Matsyāvatāra), killed this asura who was a dweller of the sea. Viṣṇu threw the body of the asura into the earth. By the touch of the Lord the body became fragrant and it was changed to a plant which is known as (Kozhunnu or Kozhuntu) Dama- nakam. (Skanda Purāṇa).


_______________________________
*14th word in right half of page 195 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दमनक&oldid=430630" इत्यस्माद् प्रतिप्राप्तम्