यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरी स्त्री।

कृत्रिमगृहाकारगिरिविवरम्

समानार्थक:दरी,कन्दर

2।3।6।1।1

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दरी f. a hole in the ground , cave MBh. R. Hariv. Kum. etc.

दरी f. of र.

"https://sa.wiktionary.org/w/index.php?title=दरी&oldid=284970" इत्यस्माद् प्रतिप्राप्तम्