यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पः, पुं, (दृप्यते इति । दृप् + भावे घञ् ।) उच्छृङ्खलत्वम् । इति नीलकण्ठः । कस्तूरी । इति मेदिनी । पे, ७ ॥ उष्मा । इति त्रिकाण्ड- शेषः ॥ अहङ्कृतिः । तत्पर्य्यायः । गर्व्वः २ अह- ङ्कारः ३ अवलिप्तता ४ अभिमानः ५ ममता ६ मानः ७ चित्तोन्नतिः ८ स्मयः ९ । इति हेम- चन्द्रः । २ । २३१ ॥ * ॥ “अहङ्कारश्च सर्व्वेषां पापबीजममङ्गलम् । ब्रह्माण्डेषु च सर्व्वेषां गर्व्वपर्य्यन्तमुन्नतिः ॥ येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परे । विज्ञाय सर्व्वं सर्व्वात्मा तेषां शास्ताहमेव च ॥ क्षुद्राणां महताञ्चैव येषां गर्व्वो भवेत् प्रिये ! । एवंविधमहं तेषां चूर्णीभूतं करोमि च ॥ चकार दर्पभङ्गञ्च महाविष्णोः पुरा विभुः । ब्रह्मणश्च तथा विष्णोः शेषस्य च शिवस्य च ॥ धर्म्मस्य च यमस्यापि शाम्बस्य चन्द्रसूर्य्ययोः । गरुडस्य च वह्नेश्च गुरोर्दूर्व्वाससस्तथा ॥ दौवारिकस्य भक्तस्य जयस्य विजयस्य च । सुराणामसुराणाञ्च भवतः कामशक्रयोः ॥ लक्ष्मणस्यार्ज्जुनस्यापि बाणस्य च भृगोस्तथा । सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च ॥ सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा । सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च ॥ प्राणाधिष्ठातृदेव्याश्च प्रियायाः प्राणतोऽपि च । प्राणाधिकाया राधाया अन्येषामपि का कथा । हत्वा दर्पञ्च सर्व्वेषां प्रसादञ्च चकार सः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्प पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

1।7।22।2।1

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्प¦ पु॰ दृप--भावे घञ् कर्त्तरि अच् वा।

१ अहङ्कारे पराव-धीरणाहेतौ गुरुनृपाद्यतिक्रामके

२ चित्तवृत्तिभेदे। गर्व॰भेदे

३ हर्{??}जन्यगर्वे

४ मृगमदे मेदि॰।

५ ऊष्मणि त्रिका॰।

६ उच्छृङ्खलत्वे

७ धर्म्म मर्य्यादातिक्रमे नीलकण्ठः दर्पलक्षणविषयभेदादिकं ब्रह्मवैव॰ जन्मस्य॰ उक्तं यथा
“अहङ्कारश्च सर्वेषां पापवीजममङ्गलम्। ब्रह्मा-ण्डेषु च सुर्वेषां सर्वपर्य्यन्तमुन्नतिः। वेषां येषां भवेद्दर्पोब्रह्माण्डेषु परात्परे। विज्ञाय सर्वं सर्वात्मा तेषांशान्ताहमेव च। क्षुद्राणां महताञ्चैव येषां गर्वो भवेत्प्रिये!। एवंविधमहं तेषां चूर्णीभूतं करोमि च। चकार दर्पभङ्गञ्च महाविष्णोः पुरा विभुः। ब्रह्मणश्चतथा विष्णोः शेषस्य च शिवस्य च। धर्मस्य च यमस्यापिशाम्बस्य चन्द्रसूर्य्ययोः। गरुडस्य च वह्नेश्च गुरोर्दुर्वासस-स्तथा। दौवारिकस्य भक्तस्य जयस्य विजयस्य च। सुराणामसुराणाञ्च भवतः कामशक्रयोः। लक्ष्मणस्या-र्जुनस्यापि वाणस्य च भृगोस्तथा। सुमेरोश्च समुद्राणांवायोश्च वरुणस्य च। सरस्वत्याश्च दुर्गायाः पद्मायाश्चभुवस्तथा। सावित्र्याश्चैव गङ्गाया मनसायास्तथैवच। प्राणाधिष्ठातृदेव्याश्च प्रियायाः प्राणतोऽपि च। प्राणाधिकाया राधाया अन्येषामपि का कथा। हत्वादर्पञ्च सर्वेषां प्रसादञ्च चकार सः”। (

८ उत्साहे मल्लिना॰
“तेजो विहीनं विजहाति दर्पः” किरा॰
“दर्प उत्साहः” मल्लि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्प¦ m. (-र्पः)
1. Pride, arrogance.
2. Musk.
3. Heat. E. दृप् to be proud, to inflame, affix भावे घञ्, कर्त्तरि अच् वा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्प [darpa], [दृप् भावे घञ् कर्तरि अच् वा]

Pride, arrogance, insolence, haughtiness; भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् (स दण्ड्यः) Ms.8.215; Bg.16.4.

Rashness.

Vanity, conceit.

Sullenness, sulkiness.

Heat.

Musk.-Comp. -आध्मात a. inflated or puffed up with pride.-उपशान्तिः allaying pride. -कल a. uttering a proud and agreeable sound; तुषारसंघातशिलाः खुराग्रै समुल्लिखन्दर्प- कलः ककुद्मान् Ku.1.56. -छिद्, हर a. humbling, humiliating. -दः, हन् m. N. of Viṣṇu.

दर्पः [darpḥ] दर्पण [darpaṇa] दर्पित [darpita], दर्पण दर्पित &c. See under दृप्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्प m. (2. दृप्)pride , arrogance , haughtiness , insolence , conceit Mn. viii MBh. etc. ( pl. S3a1ntis3. iv , 22 )

दर्प m. Pride (son of अ-धर्मand श्री) MBh. xii , 3388 Ma1rkP. l , 25

दर्प m. of धर्मVP. i , 7 , 26 BhP. iv , 1 , 51

दर्प m. musk Hcat. i , 7 , 1311

दर्प m. See. अति-, स-,

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of Dharma and Unnati. भा. IV. 1. ५१.
(II)--a son of लक्ष्मी. Br. II. 9. 8; वा. १०. ३४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DARPA : A king of the family of Yayāti. (Bhāgavata, Skandha 9).


_______________________________
*3rd word in left half of page 203 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दर्प&oldid=430652" इत्यस्माद् प्रतिप्राप्तम्