यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वि स्त्री।

दर्विः

समानार्थक:दर्वि,कम्बि,खजाका

2।9।34।1।1

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

 : दर्विभेदः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वि(र्वी)¦ स्त्री दॄ--विन् वा ङीप्। व्यञ्जनदारके (हाता)ख्याते पदार्थे खजाकायाम्। (
“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत्। वृत्तंचाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम्। एषैव दर्वी यस्तत्रविशेषस्तमहं ब्रुवे। दर्वी द्व्यङ्गलपृथ्वग्रा तुरीयोनन्तुमेक्षणम्” कात्या॰ स॰।
“मासर्तुदर्वीपरिघट्टनेन” भा॰ व॰ यक्षप्रश्ने।

२ अहिफणायां शब्दरत्ना-दर्वीकरः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्वि f. " wooden(See. द्रु)" , a ladle RV. v , x AV. ( voc. वे, iii , 10 , 7 ; See. Pa1n2. 7-3 , 109 Va1rtt. 2 Pat. )

दर्वि f. the hood of a snake(See. वि-दर्व्य) AV. x , 4 , 13

दर्वि m. N. of a son of उशीनरVP. iv , 18 , 1 ( v.l. व).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darvi, or Darvī, properly denotes a ‘ladle,’ in which sense it is found in the Rigveda[१] and later.[२] But the word also means a serpent's ‘hood’ in the Atharvaveda,[३] though Zimmer regards it as the name of a serpent.

^4 Altindisches Leben, 95, where he takes Karikrata also as the name of a snake.

  1. v. 6, 9;
    x. 105, 10.
  2. Av. iii. 10, 7;
    iv. 14, 7;
    ix. 6, 17, etc.
  3. x. 1, 13. See Whitney, Translation of the Atharvaveda, 577. Bloomfield, Hymns of the Atharvaveda, 153.
"https://sa.wiktionary.org/w/index.php?title=दर्वि&oldid=473609" इत्यस्माद् प्रतिप्राप्तम्