यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शपूर्णमास/ दर्श--पूर्णमास m. du. (the days of) new and full moon , ceremonies on these days (preceding all other ceremonies) TS. i f. TBr. ii S3Br. i f. AitBr. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sacrifice performed by Bharata. भा. V. 7. 5.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्शपूर्णमास पु.
(दर्शश्च पूर्णमासश्च) दर्श एवं पूर्णमास याग, का.श्रौ.सू. 4.6.11 (दर्शपूर्णमासानीजानो......., इस सूत्र में ‘दर्शपूर्णमान्’ इस बहुवचन पद का प्रयोग पृथक्-पृथक् दोनों यागों के तीन-तीन अंगों के समाहार को लक्षित कर किया गया है)।

"https://sa.wiktionary.org/w/index.php?title=दर्शपूर्णमास&oldid=500165" इत्यस्माद् प्रतिप्राप्तम्