यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशतिः, स्त्री, (दशावृत्या दश । निपातनात् साधुः ।) शतम् । इति महाभारते दानधर्म्मः ॥ (यथा, महाभारते । १ । १६ । १३ । “कालेन महता कद्रुरण्डानां दशतीर्दश । जनयामास विप्रेन्द्र ! द्वे चाण्डे विनता तथा ॥” “यथा नव दशावृत्या नवतिस्तथा दश दशा- वृत्या दशतिः शतमित्यर्थः । दश दशतीर्दश- शतानीत्यर्थः ॥” इति तत्र नीलकण्ठः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशति¦ स्त्री दशावृत्ता दश नि॰। दशावृत्तदशके शतसंख्यायां
“कालेन महता कद्रुरण्डानां दशतीर्दश। जनया-मास विप्रेन्द्र!” भा॰ आ॰

१६ अ॰। यथा
“दशावृत्तानव नवतिः तथा दशावृत्ता दश दशतिः शतमित्यर्थः। दश दशतीर्दशशतानीत्यर्थः नीलक॰। तत्संख्यायाञ्च
“ओङ्कारस्याथ जायन्ते सृतयो दशतिर्दश” भा॰ उ॰

१०

७ अ॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशति f. a decad of verses in SV. ( nom. ति, v.l. , त्या)

दशति f. 100 (only nom. acc. तीर् दश" 1000 ") MBh.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धेदंशे
2.1.30
दशति दंशयति

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशति¦ f. (-तिः) A hundred.

"https://sa.wiktionary.org/w/index.php?title=दशति&oldid=422861" इत्यस्माद् प्रतिप्राप्तम्