यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशमः, त्रि, (दशानां पूरणः । दशन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादससंख्यादेर्म्मट् ।” ५ । २ । ४९ । इति मट् ।) दशसंख्यायाः पूरणः । इति व्याकरणम् ॥ दशै इत्यादि भाषा । (यथा, ऋग्वेदे । १ । १५८ । ६ । “दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम¦ त्रि॰ दशानां पूरणे डटि नान्तत्वात् मट्। दशसं-ख्यायाः पूरणे।
“दशमस्त्वमसि” वेदान्तपरिभाषा।
“नवमेदशमे मासि प्रबलैः सूतिमारुतैः” याज्ञ॰।
“आददी-ताथ षड्भागं प्रनष्टाधियतान्नृपः। दशमं द्वादशं वापिसतां धर्ममनुस्मरन्”। यद्यपि स्यात्तु सत्पुत्रोऽप्यपु-त्रोऽपि वा भवेत्। नाधिकं दशमाद्दद्याच्छूद्रापुत्रायधर्मतः” मनुः। स्त्रियां ङीप्। सा च
“शतायुर्वे पुरुषः” इति श्रुतेः पुरुषस्यायुःकालस्य शतमंख्यकतया तस्य दश-भिर्विभागे नवतेरूर्द्धं दशवर्षावच्छिन्ने

२ काले पुरुषाव-स्थादौ स्त्री।
“यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपिदशमीं गतः”।
“चक्रिणो दशमीस्थस्य रोगिणो भारिणःस्त्रियाः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च” मनुः। चन्द्रस्य दशमकलाक्रियारूपे तदुपलक्षिते वा काकभेद-रूपे

३ तिथिभेदे स्त्री। सा च शुक्ला एकादश्या, कृष्णा तुनवम्या युता ग्राह्या।
“सम्पूर्णा दशमी कार्य्या पूर्वयापरयाथ वा। युक्ता न दूषिता यस्मादिति सा सर्वतोमुखी”। यथा सम्पूर्णा दोषरहिता तथा विद्धापीतिविकल्पे व्यवस्थापयति विष्णुधर्मोत्तरीयम्।
“शुक्लपक्षेतिथिर्ग्राह्या यस्यामभ्युदितोरविः। कृष्णपक्षे तिथिर्ग्राह्याथस्यामस्तमितो रविः”।
“आरभ्य तस्यां दशमीञ्च यावत्” तिथित॰।
“कृष्णपक्षे दशम्यादि वर्जयित्वा चतुर्दशीम्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम¦ mfn. (-मः-मी-मं) Tenth. f. (-मी)
1. The tenth day of the half month.
2. The tenth or last stage of human life, the last ten years of a century. E. दशन् ten, and मट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम [daśama], n. (-मी f.) Tenth. -मम् A tenth part -Comp. -भावः the culminating point, the point in which the meridian crosses a given circle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशम mf( ई)n. the 10th RV. i (with युग= मी158 , 6)

दशम mf( ई)n. x AV. v

दशम mf( ई)n. xiii VS. etc.

दशम n. with अहन्, the last day of the day of the दश-रात्रceremony TBr. ii S3Br. xii Ta1n2d2yaBr. S3a1n3khS3r.

दशम n. (without अहन्) La1t2y.

दशम n. (proparox. Pa1n2. 5-3 , 49 )a 10th part Mn. viii f.

"https://sa.wiktionary.org/w/index.php?title=दशम&oldid=286974" इत्यस्माद् प्रतिप्राप्तम्