यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशोणि¦ पु॰ दश बहवः उणयोऽस्य। बहुहबिष्के
“दशोणयेकवये तर्कसातौ” ऋ॰

६ ।

२० ।


“दशोणये बहुहविष्कात् कवयेमेधाविनः पञ्चम्यर्थे चतुर्थी” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दशोणि m. N. of a man protected by इन्द्रRV. vi , 20 , 4 and 8 ; x , 96 , 12.

दशोणि See. 2. दश.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daśoṇi appears in one passage of the Rigveda[१] apparently as a favourite of Indra and as opposed to the Paṇis, who fell in hundreds for his benefit. The view of Ludwig[२] that he is here the priest of the Paṇis is very improbable. Elsewhere his name is simply mentioned.[३] See also Daśoṇya.

  1. vi. 20, 4, 8.
  2. Translation of the Rigveda, 3, 156;
    5, 107.
  3. x. 96, 12, where, however, the word may be merely an epithet of Soma.

    Cf. Hillebrandt, Vedische Mythologie, 1, 92, n. 1;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 328.
"https://sa.wiktionary.org/w/index.php?title=दशोणि&oldid=473616" इत्यस्माद् प्रतिप्राप्तम्