यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह, औ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) औ, अधाक्षीत् । दाहो भस्मी- करणम् । दहत्यग्निः काष्ठम् । इति दुर्गादासः ॥

दह, इ क दीप्तौ । दाहे । इति कविकल्पद्रुमः ॥ (चुरां-परं-दीप्तौ अकं-दाहे सकं-सेट् ।) इ क, दंहयति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह¦ दीप्तौ अक॰ दाहे सक॰ चु॰ उभ॰ सेट् इदित्। दंहयतिते अददंहत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दह (औ) दहौ¦ r. 1st cl. (दहति) To burn or reduce to ashes. (इ) दहि r. 10th cl. (दंहयति-ते)
1. To shine.
2. To burn. भ्वा० सक० प० अनिट् | दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित् |

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAHA I : One of the eleven Rudras. He was the grand- son of Brahmā and the son of Sthāṇu. (Mahābhārata, Ādi Parva, Chapter 66, Stanza 3).


_______________________________
*7th word in left half of page 192 (+offset) in original book.

DAHA II : An attendant given to Subrahmaṇya by Aṁśa, a god. (Mahābhārata, Śalya Parva, Chapter 45, Stanza 34).


_______________________________
*8th word in left half of page 192 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दह&oldid=430696" इत्यस्माद् प्रतिप्राप्तम्