यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहनम्, क्ली, (दहौ दाहे + भावे ल्युट् ।) दाहः । भस्मीकरणम् । पोडान इति भाषा ॥ (यथा, रघुः । ८ । २० । “इतरो दहने स्वकर्म्मणां ववृते ज्ञानमयेन वह्निना ॥”)

दहनः, पुं, (दहतीति । दह दाहे + ल्युः ।) अग्निः । (यथा, आर्य्यासप्तशत्याम् । ३०४ । “धूमैरश्रु निपातय दह शिखया दहन ! मलि- नयाङ्गारैः । जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥” तृतीयसंख्या । यथा, सूर्य्यसिद्धान्ते । १२ । ८५ । “खत्रयाब्धिदहनाः कक्षा तु हिमदीधितेः ॥” कृत्तिकानक्षत्रस्य अधिष्ठातृदेवत्वात् कृत्तिका- नक्षत्रम् । यथा, ज्योतिस्तत्त्वे । “दहनविधिशताख्या मैत्रभं सौम्यवारे ॥”) चित्रकः । भल्लातकः । दुष्टचेतसि, त्रि । इति मेदिनी । ने, ७५ ॥ (दह्यते कामाग्निना इति । दह + ल्युट् ।) कपोतः । इति राजनिर्घण्टः ॥ (रुद्रविशेषः । यथा, महाभारते । १ । ६६ । ३ । “दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥” स्कन्दस्यानुचरविशेषः । यथा तत्रैव । ९ । ४५ । ३३ । “दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ । अंशोऽप्युपाचरन् पञ्च ददौ स्कन्दाय धीमते ॥” दाहकमात्रे, त्रि । यथा, भागवते । ८ । ७ । २१ । “त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्बिषात् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।55।2।3

रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। हिरण्यरेता हुतभुग्दहनो हव्यवाहनः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन¦ पु॰ दह-ल्यु।

१ अग्नौ,
“दवदहनस्तुहिनदीधि-तिस्तस्य” सा॰ द॰
“दह दहन! तदैतत् पापमङ्गं मदीयम्” सीतोक्तिः।

२ चित्रकवृक्षे,

३ भल्लातके,

४ दुष्टचेतसि च।

५ कपोते पुंस्त्री॰ राजनि॰ स्त्रियां जातित्वात् ङीष्।

६ दा-हकमात्रे त्रि॰। लोकदहन! मनो दहन इत्यादि।

७ रुद्र-भेदे पु॰।
“एकादश सुताः स्थाणोः ख्याताः परमतेजसः। मृगव्याधथ सर्पश्च निरृतिश्च महायशाः,। अजैकपा-दहिर्बुध्न्यः पिनाकी च परन्तपः। दहनोऽथेश्वरश्चैवकपाली च महाद्युतिः, स्थाणुर्भगश्च भगवान् रुद्राएकादश स्मृताः” भा॰ आ॰

६६ अ॰। उपचारात्

८ कृत्तिकानक्षत्रे
“दहनविधिशताख्यामैत्रभं सौम्यवारे” [Page3510-b+ 38] ज्यो॰ त॰। भावे ल्युट्।

९ दाहे न॰।
“अपरो दहनेस्वकर्म्मणां ववृते ज्ञानमयेन वह्निना” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन¦ n. (-नं) Burning, combustion. m. (-नः)
1. Fire, or the deity AGNI.
2. A bad man, one of evil dispositions.
3. The marking nut plant.
4. Lead wort, (Plumbago zeylanica, &c.) E. दह् to burn, affix ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन [dahana], a. (-नी f.) [दह्-ल्युट्]

Burning, consuming by fire; Bh.1.71.

Destructive, injurious; दहनं धाम विलोकनक्षमम् Ki.2.55.

नः Fire; Mb.13.2.28.

A pigeon.

The number 'three.'

A bad man.

The Bhallātaka plant.

Lead-wort. (चित्रक).

The constellation कृत्तिका.

नम् Burning, consuming by fire (fig. also); अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना R.8.2.

Cauterizing.

Sour gruel. -Comp. -अरातिः water. -उपलः the sun-stone. -उल्का a firebrand. -ऋक्षम् (दहनर्क्षम्) the constellaton कृत्तिका; Bṛi. S.1.19. -केतनः smoke. -प्रिया Svāhā, wife of Agni.-सारथिः wind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन mf( ई)n. burning , consuming by fire , scorching , destroying (chiefly ifc. ) Hariv. BhP. Bhartr2.

दहन mf( ई)n. (said of the धारणाof fire) Goraksh. 164

दहन m. fire (of three kinds) , अग्निKaus3. MBh. etc. ( ifc. f( आ). Hora1s3. )

दहन m. the numeral three VarBr2S. Su1ryas.

दहन m. one of the 5 forms of fire in the स्वाहा-कारHariv. 10465

दहन m. a pigeon L.

दहन m. Plumbago zeylanica L.

दहन m. Anacardium officinarum L.

दहन m. N. of an attendant of स्कन्दMBh. ix , 2536

दहन m. N. of a रुद्र, i MatsyaP.

दहन n. burning , consuming by fire Kaus3. 80 R. vii Ragh. etc.

दहन n. cauterising Sus3r.

दहन n. sour gruel Npr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eleven Rudras. M. १७१. ३९.

"https://sa.wiktionary.org/w/index.php?title=दहन&oldid=500184" इत्यस्माद् प्रतिप्राप्तम्