यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहरम्, क्ली, (दह + बाहुलकात् अरः ।) सूक्ष्मम् । यथा, श्रीभागवते । १० । ८७ । १८ । “उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः । परिसरपद्धतिं हृदयमारुणयो दहरम् ॥” “आरुणयस्तु साक्षात् हृदयस्थं दहरं सूक्ष्म- मेवोपासते ।” इति तट्टीकायां श्रीधरस्वामी ॥

दहरः, पुं, (दहति गृहद्रव्यनाशनेन सन्तापय- तीति । दह + अरः ।) मूषिका । स्वल्पम् । भ्राता । बालकः । इति विश्वमेदिन्यौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर¦ पु॰ दह--अर।

१ मूषिकायां

२ स्वल्पे

३ भ्रातरि

४ बालकेच मेदि॰।

५ अतिसूक्ष्मे

६ दुर्वोधे च
“अथ यदिदं दहरंपुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्त-स्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” छा॰ उ॰। तत्र स्वल्पे
“नेष्टा पत्नीमानेष्यन् कौशं वासः परिधाप-यति चण्डातकं दहरं वा” कात्या॰ श्रौ॰

१४ ।

५ ।


“परिधापयतीति कारितत्वादध्येषणात्र भवति चण्डा-तकं चलनक उच्यते एवं ह्यभियुक्तोपदेशः अर्द्धोरुकंविलासिन्या वासश्चण्डातकं विद्H” दहरं तु कौपोनम्दहरशब्दस्याल्पवाचकत्वात्” कर्कः।

२ नरके

३ वरुणे चउणादि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर¦ mfn. (-रः-रा-रं) Thin, small, fine. m. (-रः)
1. A rat, a mouse.
2. A [Page336-b+ 60] young animal.
3. A younger brother.
4. A child, an infant. E. दह् to burn, affix अर |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर [dahara], a. [दह्-अर्] Small, subtle, fine, thin; अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म Ch. Up.8.1.1.

Young in age.

Unintelligible.

रः A child, an infant.

Any young animal.

A younger brother.

The cavity of the heart, or the heart itself; परिसरपद्धतिं हृदयमारुणयो दहरम् Bhāg.1.87.18; दहरकुहरवर्ती देवता चक्रवर्ती Viś. Guṇā.459.

A mouse or rat.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर mfn. (fr. दोभ्र)small , fine , thin ChUp. viii , 1 , l Ka1tyS3r. xiv KenUp. ( v.l. दभ्र) BhP. x

दहर mfn. young in age Lalit. vii , 72 SaddhP.

दहर m. a younger brother L.

दहर m. a child W.

दहर m. a young animal W.

दहर m. a mouse Gaut. Ya1jn5. iii , 279/271

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहर न.
कपड़े की पट्टी, का.श्रौ.सू. 14.5.3 (वाजपेय)। दर्व्यदायुवन दहर 252

"https://sa.wiktionary.org/w/index.php?title=दहर&oldid=500185" इत्यस्माद् प्रतिप्राप्तम्