यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढा, स्त्री, (दैप शोधने, दा दाने वा + क्विंप् । दे शुद्ध्यै दानाय वा ढौकते इति । ढौक + डः ।) दन्तविशेषः । तत्पर्य्यायः । दंष्ट्रा २ जम्भः ३ । इति हेमचन्द्रः । ३ । २४७ ॥ प्रार्थना । समूहः । इति शब्दार्थकल्पतरुः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढा¦ स्त्री दैप् शोधे दा--दाने सम्पदा॰ भावे क्विप् दे शुद्ध्यैदानाय वा ढौकते ढौक--बा॰ ड।

१ दन्तभेदे दंष्ट्रायाम्हेम॰। दानाय प्रेरणे

२ प्रार्थनायां

३ समूहे च” शब्दा-र्थकल्प॰। स्वार्थे क कापि अत इत्त्वम्। दाढिकातत्रार्थे हेम॰। दाढायै केशसमूहाय प्रभवति ठक्। दाढिका (दाडि) श्मश्रुणि।
“केशेषु गृह्णतोहस्तौछेदयेदविचारयत्। पादयोर्दाढिकायां च” मनुः।
“दाढिकायां श्मश्रुणि” कुल्लू॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढा¦ f. (-ढा)
1. A large tooth, a tusk.
2. Wish, desire.
3. A number, a multitude. E. दा to cut, ढ affix, fem. affix टाप्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढा [dāḍhā], 1 A large tooth or tusk.

A multitude.

Wish, desire.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढा f. (= and prob. fr. दंष्ट्रा)large tooth , tusk L.

दाढा f. wish , desire L.

दाढा f. number , multitude L.

"https://sa.wiktionary.org/w/index.php?title=दाढा&oldid=288642" इत्यस्माद् प्रतिप्राप्तम्