यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढिका, स्त्री, (दाढायै केशसमूहाय प्रभवतीति । ठक् ततष्टाप् ।) मुखावयवविशेषः । दाडि इति भाषा । (यथा, मनुः । ८ । २८३ । “पादयोर्दाढिकायाञ्च ग्रीवायां वृषणेषु च ॥” “दाढिकायां श्मशुणि ॥” इति तट्टीकायां कुल्लूकभट्टः ॥ दाढा + स्वार्थे कप् कापि अत इत्वञ्च ।) दंष्ट्रिका । इति हेमचन्द्रः । ३ । २४७ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढिका¦ f. (-क्रा) The bread. E. दाढा a tooth, and कन् affix, implying propinquity, fem. form.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढिका [dāḍhikā], The beard; Ms.8.283 (Kull. श्मश्रु).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाढिका/ दा f. (fr. दंष्ट्रिका)the beard , the whiskers Mn. viii , 283

दाढिका/ दा f. tooth , tusk L.

"https://sa.wiktionary.org/w/index.php?title=दाढिका&oldid=500191" इत्यस्माद् प्रतिप्राप्तम्