यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्वः, पुं, (ददातीति । दा + “जनिदाच्युसिति ।” उणां ४ । १०४ । इति त्वन् ।) दाता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (क्ली, यज्ञ- कर्म्म । इत्युज्ज्वलदत्तः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्व¦ पु॰ दा--दाने त्वन्।

१ दातरि

२ यज्ञकर्मणि च उज्वल॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्व¦ m. (-त्वः) A giver, a donor. E. दा to give, त्वन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्वः [dātvḥ], A donor.

त्वम् The performance of a sacrifice.

A sacrificial rite.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्व m. a giver Un2.

दात्व n. a sacrificial act ib.

"https://sa.wiktionary.org/w/index.php?title=दात्व&oldid=288861" इत्यस्माद् प्रतिप्राप्तम्