यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार पुं-बहु।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

2।6।6।1।3

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार¦ पु॰ ब॰ व॰। दारयति भ्रातॄन् दॄ--णिच् दारि--कर्त्तरिअच्। भार्य्यायां
“दारांश्च कुरु धर्मेण मा निमज्जीःपितामहान्” भा॰ आ॰

१०

३ अ॰
“दाराणां मुरवैरिणोरतिपतेर्मातुस्त्रिलोकजितः” धनञ्जयवि॰।
“पाणिग्रह-णिका मन्त्रा नियतं दारलक्षणम्” मनुः।
“सदृशा-नाहरेत् दारान्” यमः। करणे घञ्।

२ औषधभेदे। भावेघञ्।

३ विदारणे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार¦ m. plu. (-राः) A wife. E. दॄ to take, to tear, (a husband,) affix अच्; also दारा | दारयति भ्रातॄन् दॄ-णिच्-दारि कर्त्तरि अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारः [dārḥ], 1 A rent, gap, cleft, hole.

A ploughed field. -राः [दारयन्ति (भ्रातॄन्) इति दाराः; cf P.III.3.2. Vārt.]-m. (pl.) A wife; एते वयममी दाराः कन्येयं कुलजीवितम् Ku.6.63; दशरथदारानधिष्ठाय वसिष्ठः प्राप्तः U.4. Pt.1.1; Ms.1.112;2.217; Ś.4.17; 5.29. -Comp. -अधिगम- नम् marriage; Ms.1.112. -अधीन a. dependent on a wife; दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह Ms.9.24. -उप- संग्रहः, -संग्रहः, -ग्रहः, -परिग्रहः, -ग्रहणम् marriage; नवे दारपरिग्रहे U.1.19; ततस्तद्वचसा चक्रे स मतिं दारसंग्रहे Bm.1.95;1.462; यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतम् Y.1.56. -कर्मन् n., -क्रिया marriage; असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ Ms.3.5; सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि 12; अथ राजा दशरथस्तेषां दारक्रियां प्रति (चिन्तयामास) Rām.1.18.37; (विचिन्त्य) दारक्रियायोग्यदशं च पुत्रम् R.5.4. -बलिभुज् m. a crane, crow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार mf( ई)n. ( दॄ)tearing up , rending(See. भू-)

दार m. rent , cleft , hole Ta1n2d2yaBr. xv , 3 , 7 (See. उदर-, कर्बु-, अ-दार-सृत्)

दार m. pl. (probably not connected with s. दारand दॄ, but See. Pa1n2. 3-3 , 20 Va1rtt. 4 ) a wife (wives) Gr2S. Mn. MBh. etc. ( आन्कृor प्र-कृ, take to wife , marry MBh. ; See. कृत-)

दार rarely m. sg. ( A1p. i , 14 , 24 Gaut. xxii , 29 ) f. sg. ( BhP. vii , 14 , ii ) and n. pl. ( Pan5c. i , 450 ).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāra, ‘wife,’ is found in the Sūtras (usually as a plural masculine), and once (as a singular) in the Bṛhadāraṇyaka Upaniṣad.[१]

  1. vi. 4, 12 (where dvāreṇa is a varia lectio;
    see St. Petersburg Dictionary, s.v.). Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 415, 416, who igneres the Bṛhadāraṇyaka passage.
"https://sa.wiktionary.org/w/index.php?title=दार&oldid=500209" इत्यस्माद् प्रतिप्राप्तम्