यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिः, स्त्री, (दारयतीति । दॄ + णिच् + इन् ।) विदारकः । इति शब्दार्थकल्पतरुः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारि¦ त्रि॰ दॄ--णिच्--इन्।

१ दारके स्त्रियां वा ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारि¦ f. (-रिः) Cutting, tearing, dividing. E. दॄ to tear, affixes णिच् and इन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारिः [dāriḥ], f. Tearing, cutting.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारि mfn. splitting , tearing asunder(See. वेणु-).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĀRI : A serpent born in the family of Dhṛtarāṣṭra. This serpent fell into the sacrificial fire of Janamejaya and was burnt to death. (Mahābhārata, Ādi Parva, Chapter 57, Stanza 16).


_______________________________
*1st word in left half of page 203 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दारि&oldid=430728" इत्यस्माद् प्रतिप्राप्तम्