यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गजः, पुं, (दिशो गजः ।) दिघस्ती । यथा, -- “ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजाः ॥” इत्यमरः । १ । ३ । ४ ॥ एते क्रमेण पूर्ब्बाद्यष्टदिशां हस्तिनः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गज¦ पु॰ दिशि स्थितो गजः। दिक्षु स्थिते ऐरावतादौगजे दिक्करिन्शब्दे दृश्यम्।
“नदत्याकाशगङ्गायाःस्रोतस्युद्दामदिग्गजे” रघुः।
“चिरस्य याथार्थ्यमलम्भिदिग्गजैः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गज¦ m. (-जः) An elephant of a quarter or point of the compass, one of eight attached to the north, north-east, &c. supporting the globe. E. दिश् a quarter, and गज an elephant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गज/ दिग्--गज m. = दिक्-करिन्MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दिग्गज&oldid=292027" इत्यस्माद् प्रतिप्राप्तम्