यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टिः, स्त्री, (दिश + क्तिन् संज्ञायां क्तिच् वा ।) हर्षः । परिमाणम् । इति मेदिनी । टे, १८ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टि¦ स्त्री दिश--भावे क्तिन् सज्ञायां कर्त्तरिं क्तिच् वा।

१ हर्षे

२ परिमाणे च मेदि॰।

३ कथने उपदेशे

४ उत्सवे
“तथाचास्य दिष्टिवृविभिव शुश्राव” काद॰।

५ भाग्ये च
“राजकुले दिष्टिवृद्धिसग्प्रु मीमहानभूत्” काद॰। [Page3600-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टि¦ f. (-ष्टिः)
1. Pleasure, happiness.
2. A sort of measure. E. दिश् to point out, affix भावे क्तिन्, संज्ञायां कर्त्तरि क्तिच् वा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टिः [diṣṭiḥ], f. [दिश भावे क्तिन् , संज्ञायां कर्तरि क्तिच् वा]

Assignment, allotment.

Direction, command, instruction, rule, precept.

Fate, fortune, destiny.

Good fortune, happiness, any auspicious event (such as the birth of a son); दिष्टिवृद्धिमिव शुश्राव K.55; दिष्टिवृद्धिसंभ्रमो महानभूत् K.7.

A sort of measure of length. -Comp. -वृद्धिः f. congratulation; see दृष्टिः (4).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टि f. direction , prescription , Ta1n2d2yaBr. xxv , 18

दिष्टि f. auspicious juncture , good fortune , happiness ( esp. instr. ट्या, thank heaven! I congratulate you on your good luck! often with वर्धसे, you are fortunate) MBh. Ka1v. etc.

दिष्टि f. a kind of measure of length Kaus3. Sch. on Ka1tyS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टि स्त्री.
‘कुण्डिष्टि’, ‘वितस्ति’, ‘निमुष्टि’, ‘अरत्नि’, ‘पद’ एवं ‘प्रकम’ के साथ परिगणित एक माप का नाम; पितृमेध में ‘चिति’ के प्रसङ्ग मे निर्धारित, श्रौ.को. I.ii. 11०7.

"https://sa.wiktionary.org/w/index.php?title=दिष्टि&oldid=478685" इत्यस्माद् प्रतिप्राप्तम्