यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखी, [न्] त्रि, (दुःखमस्यास्तीति इनिः ।) दुःखान्वितः । दुःखितः । यथा, -- “दुःखिनोऽदुःखिनो वापि प्राणिनो लब्धचक्षुषः । आत्मवत् परिपश्यन्ति ते यान्ति परमां गतिम् ॥ त्यक्त्वात्मसुखभोगेच्छां सर्व्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥” इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=दुःखी&oldid=140639" इत्यस्माद् प्रतिप्राप्तम्