यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरारुहः, पुं, (दुःखेन आरुह्यते इति । दुर् + आ + रुह + घञर्थे कर्म्मणि कः ।) विल्वः । नारिकेलः । इति राजनिर्घण्टः ॥ (दुःखा- रोहणीये, त्रि । यथा, महाभारते । ३ । १४७ । ९१ । “क्व वा त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ ! । अतःपरमगम्योऽयं पर्व्वतः सुदुरारुहः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरारुह¦ पु॰ दुःखेनारुह्यतेऽसौ दुर् + आ--घञर्थे कर्मणि क।

१ विल्वे

२ नारिकेलवृक्षे च।

३ खर्जूर्यां स्त्री राजनि॰।

४ दुरारोहणाये त्रि॰
“सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः” भा॰ आ॰

१४

० अ॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरारुह/ दुर्--आरुह mfn. -ddifficult to be ascended or mounted MBh. R.

दुरारुह/ दुर्--आरुह m. a cocoa-nut tree or Aegle Marmelos L.

"https://sa.wiktionary.org/w/index.php?title=दुरारुह&oldid=299409" इत्यस्माद् प्रतिप्राप्तम्