यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दर्श¦ त्रि॰ दुःखेन दृश्यतेऽसौ दुर् + दृश--कर्मणि खल्। द्रष्टुमशक्ये दुःखेन दर्शनयोग्ये।
“सुदुर्दर्शमिदं रूपंदृष्टवानसि यन्मम” गीता।
“तं दुर्दर्शं गूढमनुप्रविष्टंगुहापतिं गह्वरेष्ठम् पुराणम्” कठो॰ वेदे तु दुःखेनदर्शोदर्शनमस्येयेव वाक्यम्
“भाषायां शासियुधिदृशि-धृषिमृषिभ्यो युच्” पा॰ भाषायामेव युचो विधानात्। भाषायां तु युच्। दुर्दर्शन तत्रार्थे त्रि॰
“विशेषतश्चात्रदुर्दर्शनानि परुषाणि” सुश्रु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दर्श¦ mfn. (-र्शः-र्शा-र्शं) Dazzling painful to the sight.
2. Difficult to be seen or met with. E. दुर्, and दृश seeing. दुःखेन दृश्यते असौ दुर् + दृश्- कर्मणि खल् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दर्श/ दुर्--दर्श mfn. difficult to be seen or met with Kat2hUp. A1past. MBh. R. etc.

दुर्दर्श/ दुर्--दर्श mfn. disagreeable or painful to the sight MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्दर्श&oldid=300691" इत्यस्माद् प्रतिप्राप्तम्