यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल पुं।

निर्बलः

समानार्थक:अमांस,दुर्बल,छात

2।6।44।1।2

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल¦ त्रि॰ दुःस्थितं बलमस्य प्रा॰ ब॰। स्वल्पवलान्विते
“शूलेमत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तरान्”
“योऽधार्योदुर्बलेन्द्रियैः” मनुः
“तक्रं नैव क्षते दद्यात् नोष्णकालेन दुर्बले” सुश्रु॰।

२ कृशे

३ शिथिले च
“स्वार्थोपपत्तिं प्रतिदुर्बलाशः” रघुः। दुस्थितं बलं यस्याः प्रा॰

५ ब॰।

४ अम्बुशिरीषिकायां स्थी भावप्र॰। दुर्बलस्य भावः ष्यञ्। दौर्बल्यन॰, तल् दुर्बलता स्त्री। त्व दुर्बलत्व न॰ स्वल्पबलत्वे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल¦ mfn. (-लः-ला-लं)
1. Feeble, thin, emaciated.
2. Weak, impotent. m. (-ल्) One who is circomcised, or whose glans penis is void of pre- puce. E. दुर् implying depreciation or diminution, and बल strong, potent. दुःस्थितं बलमस्य |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बल/ दुर्--बल mfn. of little strength , weak , feeble Mn. MBh. etc.

दुर्बल/ दुर्--बल mfn. thin , slender (waist) R. iii , 52 , 31

दुर्बल/ दुर्--बल mfn. emaciated , lean (cow)

दुर्बल/ दुर्--बल mfn. sick , unwell Ka1tyS3r. xxv , 7 , 1 MBh. iv , 182

दुर्बल/ दुर्--बल mfn. scanty , small , little MBh. Ka1v. Pur.

दुर्बल/ दुर्--बल m. an impotent man , weakling Mn. iii , 151 ( v.l. -वाल)

दुर्बल/ दुर्--बल m. a kind of bird( w.r. for -बलि)

दुर्बल/ दुर्--बल m. N. of a prince VP.

दुर्बल/ दुर्--बल m. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=दुर्बल&oldid=500296" इत्यस्माद् प्रतिप्राप्तम्