यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बुद्धि¦ mfn. (-द्धिः-द्धिः-द्धि) Silly, ignorant. E. दुर्, and बुद्धि under- standing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बुद्धि/ दुर्--बुद्धि f. weak-mindedness , silliness MBh.

दुर्बुद्धि/ दुर्--बुद्धि mfn. silly , foolish , ignorant , malignant MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्बुद्धि&oldid=500297" इत्यस्माद् प्रतिप्राप्तम्