यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्टम्, क्ली, (दुष् + क्तः ।) कुष्ठम् । इति शब्द चन्द्रिका ॥ कुड इति ख्यातम् ॥

दुष्टः, त्रि, (दुष्यतीति + दुष् + कर्त्तरि क्तः ।) दुर्ब्बलः । अधमः । इति विश्वः ॥ (यथा, महा- भारते । ३ । २३३ । ११ । “महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट¦ त्रि॰ दुष--क्त।

१ दुर्बले

२ अधमे विश्वः।

३ दोषाश्रितेच दोषशब्दे वक्ष्यमाणव्यभिचारादीनामन्यतमयुक्ते

४ हेतौ।

५ पित्तादिदोषयुक्ते ज्ञानकारणे नेत्रादौ यथा[Page3649-b+ 38] कथञ्चित्

६ दोषयुक्ते च त्रि॰

७ कुष्ठे न॰ (कुड) ख्यातेशब्दच॰।
“त्याज्यो दुष्टः प्रियोऽप्यासीत्” रघुः
“दुष्टःशब्दः स्वरतो वर्णतो वा” महाभाष्यधृता श्रुतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Low, vile,
2. Weak, impotent.
3. Wicked, depraved.
4. spoiled, injured.
5. violated.
6. Contaminated, degraded.
7. Worthless. f. (-ष्टा) A harlot, a wanton. n. (-ष्टं) A kind of Costus, (C. speciosus:) see कुष्ठ। E. दुष् to be corrupt. &c. affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट [duṣṭa], p. p. [दुष्-क्त]

Spoiled, damaged, injured, ruined.

Defiled, tainted, violated, sullied.

Depraved, corrupted.

Vicious, wicked; as दुष्टवृषः; वरं शून्या शाला न च खलु वरो दुष्टवृषभः H.1.117.

Guilty, culpable.

Low, vile.

Faulty or defective, as a हेतु in logic.

Painful.

Worthless,

ष्टा A bad or unchaste woman.

A harlot.

ष्टम् Sin, crime, guilt.

A kind of leprosy. -Comp. -आत्मन्, -आशय a. evil-minded, wicked. -गजः a vicious elephant. -चारिन् a. wicked, sinful. -चेतस्, -धी, -बुद्धि a. evil-minded, malevolent, wicked. -लाङ्गलम् N. of a particular form of the moon. -वृषः a strong but stubborn ox which refuses to draw, a vicious ox.

व्रणः a dull boil or sore.

a sinus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट mfn. spoilt , corrupted

दुष्ट mfn. defective , faulty

दुष्ट mfn. wrong , false

दुष्ट mfn. bad , wicked

दुष्ट mfn. malignant , offensive , inimical

दुष्ट mfn. guilty , culpable S3rS. Mn. Ya1jn5. Sus3r. MBh. etc.

दुष्ट mfn. sinning through or defiled with(See. कर्ममनो-, योनि-, वाग्-)

दुष्ट m. a villain , rogue

दुष्ट m. a kind of noxious animal Vishn2. xii , 2

दुष्ट n. sin , offence , crime , guilt Hariv. R. (See. श्रुति-)

दुष्ट n. Costus Speciosus or Arabicus L.

"https://sa.wiktionary.org/w/index.php?title=दुष्ट&oldid=500309" इत्यस्माद् प्रतिप्राप्तम्