यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहिता, [ऋ] स्त्री, (दोग्धि विवाहादिकाले धनादिकमाकृष्य गृह्णातीति । यद्बा, दोग्धि गा इति । आर्षकाले कन्यासु एव गोदोहनभार- स्थितेस्तथात्वम् । दुह + “नप्तृनेष्टृत्वष्टृहोतृ- पातृभ्रातृजामातृमातृपितृदुहितृ ।” उणां । २ । ९६ । इति तृच् । निपातनात् गुणाभावः ।) कन्या । इत्यमरः । २ । ६ । २८ ॥ कन्यादान- पात्रापात्रं यथा, -- “कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् । वराय गुणहीनाय वृद्धायाज्ञानिने तथा ॥ दरिद्राय च मूढाय योगिने कुत्सिताय च । अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ॥ चापलायाङ्गहीनाय चान्धाय बधिराय च । जडाय चैव मूर्खाय क्लीवतुल्याय पापिने ॥ ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च । शान्ताय गुणिने चैव यूने च विदुषेऽपि च ॥ वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत् ॥” * ॥ कन्याविक्रये दोषो यथा, -- “यः कन्यापालनं कृत्वा करोति विक्रयं यदि । विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥ कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश ॥ मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् । विक्रीणीते मांसभारं वहत्येवं दिवानिशम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ कन्यादानफलं यथा, -- “दशवापीसमा कन्या दीयते ब्राह्मणाय तत् । वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ॥ सन्ध्यायज्ञवेदपाठकारिणे सत्यवादिने । अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा ॥ त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने । वेदज्ञाय च विप्राय दत्तार्द्धफलदायिनी ॥ प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः । मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी ॥ परदारगृहीताय याजकाय द्बिजाय च । शठाय सन्ध्याहीनाय वाप्येकफलदा सुता ॥ सर्व्वसन्ध्यास्वगायत्त्रीविहीनाय शठाय च । विप्रोद्भवाय दत्ता या वाप्यर्द्धफलदा सुता ॥ पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च । दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा ॥ विष्णुभक्ताय विदुषे विप्राय सत्यवादिने । जितेन्द्रियाय दत्ता या विंशद्बापीफलप्रदा ॥ षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च । एवम्भूताय दत्ता च मोदते विष्णुमन्दिरे ॥ दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथवा । नारायणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् ॥ विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये । स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च ॥” * ॥ विवाहानन्तरं कन्याया भर्त्तृगृहगभनसमये पित्रादीनां रोदनं शास्त्रसिद्धम् । यथा दुर्व्वा- ससा सह और्व्वकन्यायाः कन्दल्या विवाहे । “कन्यासमर्पणं कृत्वा मोहादुच्चै रुरोद च । मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ॥ अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति । क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ॥ मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डश्रीकृष्णजन्मखण्डे ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ¦ स्त्री दुह--दह वा तृच्।
“नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ” उणा॰ नि॰। स्वज-न्यस्त्रियां स्त्रीसन्ततौ ऋदन्तत्वेऽपि स्वस्रादित्वात् नङीप्। तृणन्तत्वाभावात् सर्वनामस्थाने परे न वृद्धिःदुहितरौ दुहितर इत्यादि प्रियादिषु पाठात् अस्मिन्शब्देपरे पूर्व्रस्थितस्य उक्त पुंस्कस्त्रीलिङ्गस्य विशेषणशब्दस्यन पुंवत् जातादुहितृकः।
“मातुर्दुहितरः शेषमृणा-त्ताभ्य ऋतेऽन्वथः” याज्ञ॰।
“मात्रा स्वस्रा दुहित्रा वान विविक्तासनो भवेत्” मनुः। कन्याशब्देऽनुक्तं तद्दान-पात्रफलादिकमधिकमुच्यते। (
“कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम्। वराय गुणहीनाय वृद्धाय ज्ञानिने तथा। दरिद्रायच मूर्खाय रोगिणे कुत्सिताय च। अत्यन्तकोपयुक्तायचात्यन्तदुर्मुखाय च। जडाय चैव मूर्खाय क्लीव-तुल्याय पापिने। ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यांददाति च। शान्ताय गुणिने चैव यूने च विदुषेऽपिच। वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत्”। कन्याविक्रये दोषो यथा
“यः कन्यापालनं कृत्वाकरोति विक्रयं यदि। विपत्तौ धनलोभेन कुम्भीपाकंस गच्छति। कन्यामूत्रपुरीषञ्च तत्र भक्षति पा-तकी। कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश। मृ-तश्च व्याधयोनौ च स लभेज्जन्म निश्चितम्। विक्रीणीत[Page3654-a+ 38] मांसभारं वहत्येव दिवानिशम्” कन्यादानफलं यथा
“दशवापीसमा कन्या दीयते व्राह्मणाय या। वेद-ज्ञाय पवित्राय चाप्रतिग्रहशालिने। सन्ध्यावते वेदपाठकारिणे सत्यवादिने। अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा। त्रिसन्ध्याकारिणे सत्यवादिने गृह-शालिने। वेदज्ञाय च विप्राय दत्ताष्टफलदायिनी। प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः। मूर्खायदत्ता कन्या च सा चतुःफलदायिनी। परदारगृही-ताय याजकाय द्विजाय च। शठाय सन्ध्याहीनायवाप्येकफलदा सुता। त्यक्तसन्ध्याय गायत्रीविही-माय शठाय च। विप्रोद्भवाय दत्ता सा वाप्यर्द्धफलदासुता। पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च। दत्ताचाण्डालतुल्याय कन्या सा नरकप्रदा। विष्णुभक्तायविदुषे विप्राय सत्यवादिने। जितेन्द्रियाय दत्ता याविंशद्वापीफलप्रदा। षष्टिवर्षसहस्राणि दिव्यरूपंविधाय च। एवम्भूताय दत्त्वा च मोदते विष्णुमन्दिरे। दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथ वा। नारा-यणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम्। विष्णुभक्तो यदाकन्यां ददाति विष्णुप्रीतये। स लभेद्धरिदास्यञ्च ध्रुवंविप्रोद्भवाय च” ब्रह्म॰ वै॰ प्र॰ ख॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ(-ता)¦ A daughter. E. दुह् to milk, (the mother,) Unadi affix तृच्, and इट् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ [duhitṛ], f. [दुह् दह् वा तृच्] A daughter- -Comp. -पतिः a son-in-law (also दुहितुः पतिः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुहितृ f. a daughter (the milker or drawing milk from her mother [ cf. Zd. dughdar , Gk. ? , Goth. dauhtar , Lith. dukte , Slav. dushti]).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Duhitṛ is the regular designation of ‘daughter’ from the Rigveda onwards.[१] The word appears to be derived from duh, ‘milk,’ in the sense of one who nourishes a child, rather than as the ‘milker’ of the primitive family or the suckling.[२] See also Strī, Pati, Pitṛ, Bhrātṛ.

  1. Rv. viii. 101, 15;
    x. 17, 1;
    40, 5;
    61, 5, 7;
    Av. ii. 14, 2;
    vi. 100, 3;
    vii. 12, 1;
    x. 1, 25;
    Śatapatha Brāhmaṇa, i. 7, 4, 1;
    8, 1, 8, etc.
  2. Delbrück, Dic indogermanischen Verwandtschaftsnamen, 454.
"https://sa.wiktionary.org/w/index.php?title=दुहितृ&oldid=500313" इत्यस्माद् प्रतिप्राप्तम्