यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषणः, पुं, (दूषयतीति । दूषि + ल्युः ।) रावण- भ्रातृखरसेनापतिः । इति रामायणम् ॥ (यथा, रघुः । १२ । ४६ । “असज्जनेन काकुस्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥” दूषि + भावे ल्युट् ।) दोषे, क्ली ॥ (यथा, देवी- भागवते । १ । १७ । २४ । “वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयत ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण¦ न॰ दूषि--भावे ल्युट्। सदोषतासम्पादने
“दूष्यस्या-दूषणार्थं च परित्यागो महीयसः। अर्थस्य नीति-[Page3659-b+ 38] तत्त्वज्ञैरर्थदूषणमुच्यते” काम॰ नी॰ दूषि--कर्तरि ल्यु।

२ दीषजनके त्रि॰
“पानं दुर्जनसंसर्गः पत्या च विरहो-ऽटनम्। स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि च” मनुः।

३ राक्षसभेदे पु॰ खरशब्दे

२४

६६ पृ॰ उदा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण¦ m. (-णः) Rakshasa, the brother of RA4VAN4A. n. (-णं)
1. Blame, fault, defect, offence.
2. Spoiling, ruining, vitiating. defiling.
3. Violating, (as a girl.)
4. Breaking, (as an agreement.) E. दूष् to become vile or wicked. affix भावे ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण [dūṣaṇa], a. [दुष्-भावे-ल्युट्]

Corrupting, spoiling, destroying, &c.; आपदेत्युभयलोकदूषणी Ki.13.64; see दुष्.

Dishonouring, violating.

Offending against.

Opposing, counteracting.

णम् Spoiling, corrupting, vitiating, ruining, polluting &c.

Violating, breaking (as an agreement).

Seducing, violating, dishonouring (as a woman).

Abuse, censure, blame; न चक्षमे शुभाचारः स दूषणमिवात्मनः R.12.46.

Detraction, disparagement.

Adverse argument or criticism, objection.

Refutation.

A fault, offence, defect, sin, crime; नोलूको$प्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् Bh.2.93; हाहा धिक् परगृहवासदूषणम् U.1.4; Ms.2. 213; H.1.94,115;2.139. -णः N. of a demon, one of the generals of Rāvaṇa, slain by Rāma; R.12.46.-Comp. -अरिः an epithet of Rāma. -आवह a. involving (one) in blame.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण mf( ई)n. corrupting , spoiling , vitiating , violating AV. S3a1n3khGr2. etc.

दूषण mf( ई)n. counteracting , sinning against( comp. ) R. ii , 109 , 7 (See. अरा-ति-द्, कुल-द्, कृत्या-द्, खर-द्, लोक-द्, विष-द्, विष्कन्ध-द्)

दूषण m. N. of a रक्षस्(general of रावण) MBh. R. etc.

दूषण m. of a दैत्यslain by शिवS3ivaP.

दूषण n. the act of corrupting etc. (See. above ) Mn. MBh. etc.

दूषण n. dishonouring , detracting , disparaging MBh. Mr2icch. Katha1s. etc.

दूषण n. objection , adverse argument , refutation Sarvad. Jaim. Kap. Sch.

दूषण n. fault , of fence , guilt , sin Mn. Ka1v. Hit. etc. (See. अर्थद्, सुकृत-द्, स्त्री-द्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an Asura; was killed by राम. भा. IX. १०. 9.
(II)--a son of विश्रवस् and वाका. Br. III. 8. ५६. वा. ७०. ५०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DŪṢAṆA : A Rākṣasa. Dūṣaṇa, who came along with Khara to fight, was killed by Śrī Rāma. (See Khara).


_______________________________
*2nd word in left half of page 263 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दूषण&oldid=430942" इत्यस्माद् प्रतिप्राप्तम्