यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषीका, स्त्री, (दूषयतीति + दूषि + “कषिदूषि- भ्यामीकन् ।” उणां ४ । १६ । इति । ईकन् ततष्टाप् ।) दूषिका । इति शब्दरत्नावली ॥

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषीका¦ f. (-का) The secretion or rheum of the eyes. E. दूष् to hurt, (the eyes,) Unadi affix ईकन्ः see दूषिका |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषीका [dūṣīkā], = दूषि q. v.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dūṣīkā, ‘rheum of the eyes,’ is mentioned as a disease in the Atharvaveda[१] and later.[२]

  1. xvi. 6, 8.
  2. Kāṭhaka Saṃhitā, xxxiv. 12;
    Vājasaneyi Saṃhitā, xxv. 9;
    Śatapatha Brāhmaṇa, iii. 1, 3, 10.
"https://sa.wiktionary.org/w/index.php?title=दूषीका&oldid=473660" इत्यस्माद् प्रतिप्राप्तम्