यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाणः, पुं, द्रेक्काणः । इति जातकः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाण¦ न॰ ज्योतिषोक्ते राशेस्तृतीये दशांशरूपे अशे द्रेक्काणे
“त्रिंशत्सभे विंशतिरुच्चमे स्वे हद्देऽक्षिचन्द्रादशकं दृकाणे” नोल॰ ता॰ पञ्चवर्गीबलकथने दृक्काणशब्दे विवृतिः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाण¦ m. (-णः) A demigod, presiding over the third part of a sign of the zodiac, (in Astrology.)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाण m. (?) the third part of a sign of the zodiac or a demi-god presiding over it Var. ( v.l. दृक्काण, द्रेक्क्, द्रेष्क्).

"https://sa.wiktionary.org/w/index.php?title=दृकाण&oldid=305003" इत्यस्माद् प्रतिप्राप्तम्