यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृता, स्त्री, (द्रियते स्मेति । दृ + कर्म्मणि क्तः । टाप् । भिषग्भिर्बहुव्याधिप्रयोगेषु कृतादरत्वा- दस्याः तथात्वम् ।) जीरकः । इति शब्द- चन्द्रिका ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृता f. cumin L.

"https://sa.wiktionary.org/w/index.php?title=दृता&oldid=305913" इत्यस्माद् प्रतिप्राप्तम्