यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टम्, क्ली, (दृष् + कर्म्मणि क्तः ।) स्वपरचक्रज- भयम् । इत्यमरः । २ । ८ । ३० ॥ ईक्षिते, त्रि । यथा, मार्कण्डेये । “दृष्टदोषेऽपि विषये ममत्वाकृष्टचेतनः ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट नपुं।

स्वपरसैन्याद्भयम्

समानार्थक:दृष्ट

2।8।30।1।2

अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्. महीभुजामहिभयं स्वपक्षप्रभवं भयम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट¦ त्रि॰ दृश--कर्मणि क्त।

१ दर्शनकर्मणि विलोकिते
“दृष्टदोषेऽपि विषये ममत्वाकृष्टसेतनः” देवीमा॰
“द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं महत्”
“तस्येह भागिनौ दृष्टौवीजी क्षेत्रिकएव च” मनुः

२ ज्ञातमात्र च
“दृष्ट-वदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” सा॰ का॰
“दृष्टानुश्रविकविषयवितृष्णा वशीकारसंज्ञा वैराग्यम्” पात॰ सू॰
“दृष्टं श्रुतञ्चेत्युपासीत” छा॰ उप॰। भावेक्त।

३ दर्शने

४ राज्ञां स्वराष्ट्रस्थात् चौरादेर्भये

५ पररा-ष्ट्रात् दाहविलोपादेर्भये च न॰ अमरः।

६ साक्षात्कारे न॰
“दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्। त्रिविधंप्रमाणमिष्टम्” सा॰ का॰ उद्दिश्य तल्लक्षितं यथा(
“प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमा-ख्यातम्” सा॰ का॰
“अत्र दृष्टमिति लक्ष्यनिर्द्देशःपरिशिष्टन्तु लक्षणं समानासमानजातीयव्यवच्छेदोल-क्षणार्थः। अवयवार्थस्तु विषण्वन्ति विषयिणमनुबघ्नन्ति[Page3673-a+ 38] स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् विषयाःपृथिव्यादयः सुखादयश्च अस्मदादीनामविषयाश्च तन्मा-त्रलक्षणा योगिनामूर्द्धस्रोतसाञ्च विषयाः। विषयंविषयं प्रति वर्त्तते इति प्रतिविषयमिन्द्रियवृत्तिश्चसन्निकर्षः अर्थसन्निकृष्टमिन्द्रियमित्यर्थः तस्मिन्नध्यवसाय-स्तदाश्रितैत्यर्थः अध्यवसायश्च बुद्धिव्यापारो ज्ञानम्। उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभि-भवे सति यः सत्वसमुद्रेकः सोऽध्यवसायैति वृत्तिरितिज्ञानमिति चाख्यायते इदं तावत् प्रमाणम्। अनेनयश्चेतनाशक्तेरनुग्रहस्तत् फलं प्रमाबोधः। बुद्धि-तत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्य-चेतनो घटादिवत्, एवं बुद्धितत्त्वस्य सुखादयोऽपि परि-णामभेदा अचेतनाः। पुरुषस्तु सुखाद्यननुषङ्गी चेतनःसोऽयं बुद्धितत्त्ववर्त्तिना ज्ञानसुखादिना तत्प्रतिविग्बि-तस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनो-ऽनुगृह्यते चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तद-ध्यवसायोऽपि चेतन इव भवतीति। तथा च वक्ष्यति
“तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुण-कर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः” इति। अत्रा-ध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति संशयस्य अनवस्थि-तग्रहणेनानिश्चितरूपत्वात् निश्चयोऽध्यवसाय इत्य-नर्थान्तरम्। विषयग्रहणेन चासद्विषयं विपर्य्ययमपा-करोति, प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमान-स्मृत्यादयः पराकृता भवन्ति। तदेवं समानासमान-जातीयव्यवच्छेदकत्वात् प्रतिविषयाध्यवसाय इति दृष्टस्यसम्पूर्णं लक्षणम्” तत्त्वकौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Seen, visible, apparent. n. (-ष्टं) Obvious danger or calamity. E. दृश् to see, affix क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट [dṛṣṭa], p. p. [दृश्-कर्मणि-क्त]

Seen, looked, perceived, observed, beheld; उभयोरपि दृष्टो$न्तः Bg.2.16.

Visible, observable.

Regarded, considered; दृष्टो विवृत्य बहुशो$प्यनया सतृष्णम् Ś.3.1.

Occurring, found.

Appearing, manifested.

Known, learned, understood.

Determined, decided, fixed; तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा Rām.1.8.9.

Valid.

Allotted.

Experienced, suffered, endured, felt.

Treated of; see दृश्.

ष्टम् Perception, observation.

Danger from dacoits. -Comp. -अदृष्ट a.

seen for the first time.

scarcely or hardly seen.

relating to the present and future life; दृष्टादृष्टक्रियासिद्धिर्न् भवेत्तादृगन्यथा Rāj. T.1. 13.

अन्तः, तम् an example, illustration, parable; पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तो$त्र महार्णवः Śi.2.31; साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणम् Gautamasutra.

(in Rhet.) a figure of speech in which an assertion or statement is illustrated by an example (distinguished from उपमा and प्रतिवस्तूपमा; see K. P.1 and R. G. ad. loc.).

a Śāstra or science; शोभार्थं विहितास्तत्र न तु दृष्टान्तः कृताः Mb.2.3.13.

death (cf. दिष्टान्त). -अर्थ a.

having the object or meaning obvious or quite apparent.

practical.

having a clear idea about anything. ˚आपत्तिः (see अर्थापत्तिः). -कष्ट, -दुःख &c. a. one who has experienced or suffered misery, inured to hardships. -कूटम् a riddle, an enigma. -दोष a.

found fault with, considered to be faulty; Ś.2.

vicious.

exposed, detected. -पृष्ठ a. running from a battlefield. -प्रत्यय a.

having confidence manifested.

convinced. -रजस् f. a girl arrived at puberty. -व्यतिकरa.

one who has experienced a misfortune.

one who foresees evil.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्ट mfn. seen , looked at , beheld , perceived , noticed Mn. MBh. Ka1v. etc.

दृष्ट mfn. visible , apparent AV. VS.

दृष्ट mfn. considered , regarded , treated , used S3ak. iii , 7 Pan5c. i , 401/402

दृष्ट mfn. appeared , manifested , occurring , existing , found , real Ka1v. Pan5c. Hit.

दृष्ट mfn. experienced , learnt , known , understood MBh. Ka1v. etc.

दृष्ट mfn. seen in the mind , devised , imagined MBh. R.

दृष्ट mfn. allotted , destined ib.

दृष्ट mfn. settled , decided , fixed , acknowledged , valid Mn. Ya1jn5. MBh. etc.

दृष्ट n. perception , observation Sa1m2khyak. Tattvas.

दृष्ट n. ( scil. भय)a real or obvious danger.

दृष्ट See. above.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dṛṣṭa. See Adṛṣṭa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=दृष्ट&oldid=473665" इत्यस्माद् प्रतिप्राप्तम्