संस्कृतम् सम्पाद्यताम्

उदाहरणम्

हिन्दी सम्पाद्यताम्

उदाहरण्

मलयाळम् सम्पाद्यताम्

ഉദാഹരണം

आङ्गलेयम् सम्पाद्यताम्

example

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टान्तः, पुं, (दृष्टः अन्तो निश्चयो यस्मिन् ।) उदाहरणम् । (यथा, माघे । २ । ३१ । “तृप्तियोगः परेणापि महिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥”) शास्त्रम् । मरणम् । इति मेदिनी । ते, ११५ ॥ (अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ६९८ । “दृष्टान्तस्तु सधर्म्मस्य वस्तुनः प्रतिविम्बनम् ॥” सधर्म्मस्येति प्रतिवस्तूपमाव्यवच्छेदः । अयमपि साधर्म्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणं यथा, -- अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालती- माला ॥”)

"https://sa.wiktionary.org/w/index.php?title=दृष्टान्तः&oldid=506732" इत्यस्माद् प्रतिप्राप्तम्