यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देही, [न्] (देहोऽस्त्यस्येति । देह + इनिः ।) शरीरी । प्राणी । अस्य गुणा यथा, -- “बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा । धर्म्माधर्म्मौ गुणा एते आत्मनः स्युश्चतुर्द्दश ॥” अयं इन्द्रियाद्यधिष्ठाता पुण्यपापाश्रयः । ज्ञान- सुखादियोगतो मानसप्रत्यक्षविषयः । पर- देहादौ प्रवृत्त्यादिनानुमेयः । अहमित्याकार- प्रत्ययाश्रयः । मनोमात्रस्य गोचरः । विभुः परममहत्त्ववान् । इति भाषापरिच्छेदः ॥ तथा च । श्रीभगवद्गीतायाम् । “देही नित्यमवध्योऽयं देहे सर्व्वस्य भारत ! । तस्मात् युद्धाय युज्यस्व नैनं पापमवाप्स्यसि ॥” अपि च । “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देही f. mound , bank , rampart , surrounding wall RV.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अमिताभ God. Br. IV. 1. १७.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dehī in two passages of the Rigveda[१] refers to defences thrown up against an enemy, apparently earthworks or dikes. Cf. Pur.

  1. vi. 47, 2;
    vii. 6, 5. Cf. Schrader, Prehistoric Antiquities, 344;
    Zimmer, Altindisches Leben, 143.
"https://sa.wiktionary.org/w/index.php?title=देही&oldid=500370" इत्यस्माद् प्रतिप्राप्तम्