यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दो, य छेदे । इति कविकल्पद्रुमः ॥ (दिवां-परं- सकं-सेट् ।) य, शिरोऽवद्यति विद्बिषां यः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दो¦ छेदे दिवा॰ पर॰ सक॰ अनिट्। द्यति अदात् दितः दितिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दो¦ r. 4th cl. (द्यति) To cut, to divide: अव is usually prefixed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दो [dō], 4 P. (द्यति, दित; -caus. दापयति; -desid. दित्सति)

To cut, divide.

To mow, reap. -With अव to cut or lop off; यदन्यस्मिन् यज्ञे स्रुच्यवद्यति Śat. Br.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दो cl.2.4. P. दातिRV. etc. ; द्यतिAV. etc. ( pf. 3 pl. A1. -ददिरेS3Br. iii , 4 , 2 , 5 ; aor. अदासीत्and अदात्Pa1n2. 2-4 , 78 ; Prec. देयात्, vi , 4 , 67 ; दायात्, Kat2h. ; -दिषीयRV. ; See. अव-दो)to cut , divide , reap , mow RV. AV. S3Br. etc. : Pass. दीयते, prob. to be cast down or , dejected Bhojapr. Ra1jat. : Desid. दित्सतिPa1n2. 7-4 , 54 : Intens. देदीयते, vi , 4 , 66 (See. दय्and 3. दा).

"https://sa.wiktionary.org/w/index.php?title=दो&oldid=500377" इत्यस्माद् प्रतिप्राप्तम्