यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु, ल अभिसर्पणे । इति कविकल्पद्रुमः ॥ (अदां- परं-सकं-अनिट् ।) अभिसर्पणं आभिमुख्येन गमनम् । ल, द्यौति सिंहो मृगानिव । इति दुर्गादासः ॥

द्यु, क्ली, (द्यौतीति । द्यु + क्विप् ।) दिनम् । गगणम् । स्वर्गः । इति विश्वः ॥

द्युः, पुं, (द्यु + क्विप् ।) अग्निः । इति मेदिनी । ये, २ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु अव्य।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।4।3

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु¦ अभिसर्पणे अदा॰ पर॰ सक॰ अनिट्। द्यौति अद्यौषीत्। दुद्याव।
“गुहाया निरगात् बाली सिंहो मृगमिवद्युवन्” भट्टिः।

द्यु¦ न॰ दिव--उन् किच्च बा॰ वलोपश्च।

१ दिने

२ गगने

३ स्वर्गेच विश्वः

४ अग्नौ पु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु¦ r. 2nd cl. (द्योति)
1. To advance towards or against, to assail.
2. To advance before or in front of, to approach.

द्यु¦ m. (-द्युः) A name of AGNI or fire. n. (-द्यु)
1. A day.
2. Heaven, sky, æther.
3. Heaven, paradise. E. द्यु to go to or towards, affix क्विप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु [dyu], 2 P. (द्यौति) To advance towards, encounter, attack, assail; गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन् Bk. 6.118;14.11.

द्यु [dyu], n.

A day.

The sky.

Brightness.

Heaven.

Sharpness; cf. अद्यु -m. Fire. (द्यु is a substitute for दिव् f. before terminations beginning with consonants and in compounds.) -Comp. -गः a bird.

चरः a planet.

a bird. -जयः attainment or gaining of heaven. -ज्या the diameter of a circle made by an asterism in its daily revolution. -दलः noon. -धुनिः f.,-नदी the heavenly Ganges; सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी Bhāg.3.23.39. -निवासः a deity, god; शोकाग्निना$गाद् द्युनिवासभूयम् Bk.3.21. -निवासिन् m.

a deity.

a virtuous man.

पतिः the sun.

an epithet of Indra. -पथः the upper part of the sky.

मणिः the sun; कृष्णद्युमणिनिम्लोचे ...... Bhāg.3.2.7.

Calcined copper. -योषित् f. an apsaras. -रत्नम् the sun. -लोकः heaven. -षद्, -सद् m.

a god, deity; मनःसु येषां द्युसदां न्यधीयत Si.1.43.

a planet. -सरित् f. the Ganges.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु m. ( nom. द्यौस्; voc. द्यउस्[ RV. vi , 51 , 5 AV. vi , 4 , 3 ] ; acc. द्याम्दिवम्; instr. दिवाor दीवा[see below] ; dat. दिवे[ द्यवेMBh. i , 3934 ] ; abl. gen. दिवस्[rarely द्योस्e.g. RV. iv , 27 , 3 ; i , 115 , 5 ] Page478,3 ; loc. दिवि, द्यवि; du. द्यावाs.v. [ द्यवीas voc. only iv , 56 , 5 ] ; pl. nom. द्याअस्[ दिवस्only ix , 118 , 11 ] ; acc. द्यून्[rare , दिवस्, दिवस्e.g. i , 194 , 2 ; iv , 3 , 8 ] ; instr. द्युभिस्; native grammarians give as stems दिव्and द्यो; the latter is declined through all cases like गो, but really does not occur except in forms mentioned above and in द्यो-सलिलMBh. viii , 4658 , while दिव्and द्युregularly alternate before vow. and cons. )(rarely f. )in Ved. f. in later Skr. heaven , the sky (regarded in Ved. as rising in three tiers [ अवम, मध्यम, उत्तमor तृतीयRV. v , 60 , 6 etc. ] , and generally as the father ( द्यौष्पिता, while the earth is the mother [See. द्यावा-पृथिवी] , and उषस्the daughter) , rarely as a goddess , daughter of प्रजा-पतिAitBr. iii , 33 S3Br. i , 7 , 4 , )

द्यु m. (rarely n. )day ( esp. in pl. and in such forms as दिवा) , by day(See. s.v. )

द्यु m. द्यवि-द्यवि, daily , every day

द्यु m. अनु द्यून्, day by day , daily

द्यु m. द्युभिस्and उप द्युभिस्, by day or in the course of days , a long time RV.

द्यु m. brightness , sheen , glow (only द्युभिस्) RV. i , 53 , 4 ; iii , 3 , 2 etc.

द्यु m. fire( nom. द्युस्) L. [ cf. द्यु; Gk. ? , ? etc. = dyau4s , diva4s ; Lat. Jou , Ju in Ju-piter , Jovis , Jovi etc. = dyavas , dyavi ;O.E. Ti4w ; O.H.G. ZI7u O.N. Ty4r.]

द्यु cl.2 P. द्यौति( Dha1tup. xxiv , 31 ; pf. दुद्याव, 3 pl. दुद्युवुर्)to go against , attack , assail Bhat2t2.

द्यु for 3. दिव्as inflected stem and in comp. before consonants.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DYAU (DYU) : One of the Aṣṭavasus (eight Vasus). (For particulars see under Aṣṭavasus).


_______________________________
*8th word in right half of page 266 (+offset) in original book.

DYU(DYAU) : One of the Aṣṭa Vasus (eight Vasus). This Vasu has another name Āpa. (For details see under Aṣṭavasus).


_______________________________
*9th word in right half of page 266 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्यु&oldid=500386" इत्यस्माद् प्रतिप्राप्तम्