यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतनि¦ त्रि॰ द्युत--णिच्--अनि। प्रकाशके
“आ द्यो-तनिं वहति शुभ्रयाम्” ऋ॰

३ ।

५८ ।


“द्योतनिं प्रकाशकंसूर्यम्” भा॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतनि [dyōtani], a. Shining. -निः Ved. Splendour, lustre.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतनि/ द्यो f. splendour , brightness RV.

"https://sa.wiktionary.org/w/index.php?title=द्योतनि&oldid=315617" इत्यस्माद् प्रतिप्राप्तम्