यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यौः, [ओ] स्त्री, (द्योतन्ते देवा यत्र । द्युत् + बाहुलकात् डोः ।) स्वर्गः । (यथा, महा- भारते । १ । ७४ । २८ । “आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्म्मश्च जानाति नरस्य वृत्तम् ॥”) आकाशम् । इत्यमरः । १ । १ । ६ ॥ (पुं, अष्ट- वसूनामन्यतमः । यथा, देवीभागवते । २ । ३ । ३५ । “पृथ्वादीनां वसूनाञ्च गध्ये कोऽपि वसूत्तमः । द्यौर्नामा तस्य भार्य्या या नन्दिनीं गां ददर्श ह ॥” अयमेव वशिष्ठशापात् पृथिव्यां जन्म परि- गृह्णन् भीष्म इति नाम्ना विख्यात आसीत् ॥ अस्य विवरणन्तु देवीभागवते २ स्कन्धे ३ अध्याये तथा महाभारते । १ । ९९ अध्याये द्रष्टव्यम् ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यौ वृद्धिform of द्युin comp.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sky; presented flowers to पृथु on his accession. भा. IV. १५. १८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DYAU (DYU) : One of the Aṣṭavasus (eight Vasus). (For particulars see under Aṣṭavasus).


_______________________________
*8th word in right half of page 266 (+offset) in original book.

DYU(DYAU) : One of the Aṣṭa Vasus (eight Vasus). This Vasu has another name Āpa. (For details see under Aṣṭavasus).


_______________________________
*9th word in right half of page 266 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्यौ&oldid=431195" इत्यस्माद् प्रतिप्राप्तम्