यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम्म¦ पु॰ लीला॰ उक्ते षोडशपणे
“वराटकानां दशकद्वयंयत् सा काकिणी ताश्च पणचतस्रः। ते षोडश द्रम्मइहापि कीर्तितो द्रस्मैस्तथा षोडशभिश्च निष्कः”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम्मम् [drammam], A drachma: (a word derived from the Greek drachme), sixteenth part of a Niṣka (= 128 वराटकs); वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पाणाश्चतस्रः । ते षोडश द्रम्म इहापि कीर्तितो द्रम्मैस्तथा षोडशकैश्च निष्कः ॥ Līlā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम्म fr. and = Gk. ? Cat. Col.

"https://sa.wiktionary.org/w/index.php?title=द्रम्म&oldid=500396" इत्यस्माद् प्रतिप्राप्तम्